国学3 万字 连载
梵名bodhicaryavatara 或 bodhisattva-caryavatara。凡四卷。龙树菩萨集颂,宋代天息灾译。收于大正藏第三十二册。本经述说成菩提之道行。内容共有偈颂八品:(一)赞菩提心品(梵bodhicittana!sa ),(二)菩提心施供养品(梵aadesana ),(三)护戒品(梵sarajanya -raks!an!a ),(四)菩提心忍辱波罗蜜多品(梵ks!anti -araita ),(五)菩提心精进波罗蜜多品(梵virya -araita ),(六)菩提心静虑般若波罗蜜多品(梵dhyana -araita ),(七)菩提心般若波罗蜜多品(梵rajn~a -araita ),(八)菩提心回向品(梵ar!aana )。然本经另有梵本及西藏译本,皆于第二品之下另加菩提心持品(梵bodhicittaarigraha )、菩提心不放逸品(梵bodhicittaraada )。